Sanskrit Segmenter Summary


Input: स्वर्गं परम् अभीप्सन्तः सुयुद्धेन कुरूद्वहाः
Chunks: svargam param abhīpsantaḥ suyuddhena kurūdvahāḥ
Undo(320 Solutions)

svargam param abhīpsanta suyuddhena kurūdvahā 
svargam
param
abhīpsantaḥ
suyut
ha
na
kurū
svaḥ
gam
param
abhīpsantaḥ
suyut
udvahāḥ
abhī
su
yut
dhā
udvahāḥ
īpsantaḥ
dhe
īpsantaḥ
ha
dhā
ha
ina



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria